खर्ज्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खर्ज्यः
खर्ज्यौ
खर्ज्याः
सम्बोधन
खर्ज्य
खर्ज्यौ
खर्ज्याः
द्वितीया
खर्ज्यम्
खर्ज्यौ
खर्ज्यान्
तृतीया
खर्ज्येन
खर्ज्याभ्याम्
खर्ज्यैः
चतुर्थी
खर्ज्याय
खर्ज्याभ्याम्
खर्ज्येभ्यः
पञ्चमी
खर्ज्यात् / खर्ज्याद्
खर्ज्याभ्याम्
खर्ज्येभ्यः
षष्ठी
खर्ज्यस्य
खर्ज्ययोः
खर्ज्यानाम्
सप्तमी
खर्ज्ये
खर्ज्ययोः
खर्ज्येषु
 
एक
द्वि
बहु
प्रथमा
खर्ज्यः
खर्ज्यौ
खर्ज्याः
सम्बोधन
खर्ज्य
खर्ज्यौ
खर्ज्याः
द्वितीया
खर्ज्यम्
खर्ज्यौ
खर्ज्यान्
तृतीया
खर्ज्येन
खर्ज्याभ्याम्
खर्ज्यैः
चतुर्थी
खर्ज्याय
खर्ज्याभ्याम्
खर्ज्येभ्यः
पञ्चमी
खर्ज्यात् / खर्ज्याद्
खर्ज्याभ्याम्
खर्ज्येभ्यः
षष्ठी
खर्ज्यस्य
खर्ज्ययोः
खर्ज्यानाम्
सप्तमी
खर्ज्ये
खर्ज्ययोः
खर्ज्येषु


अन्याः