खण्डीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खण्डीयः
खण्डीयौ
खण्डीयाः
सम्बोधन
खण्डीय
खण्डीयौ
खण्डीयाः
द्वितीया
खण्डीयम्
खण्डीयौ
खण्डीयान्
तृतीया
खण्डीयेन
खण्डीयाभ्याम्
खण्डीयैः
चतुर्थी
खण्डीयाय
खण्डीयाभ्याम्
खण्डीयेभ्यः
पञ्चमी
खण्डीयात् / खण्डीयाद्
खण्डीयाभ्याम्
खण्डीयेभ्यः
षष्ठी
खण्डीयस्य
खण्डीययोः
खण्डीयानाम्
सप्तमी
खण्डीये
खण्डीययोः
खण्डीयेषु
 
एक
द्वि
बहु
प्रथमा
खण्डीयः
खण्डीयौ
खण्डीयाः
सम्बोधन
खण्डीय
खण्डीयौ
खण्डीयाः
द्वितीया
खण्डीयम्
खण्डीयौ
खण्डीयान्
तृतीया
खण्डीयेन
खण्डीयाभ्याम्
खण्डीयैः
चतुर्थी
खण्डीयाय
खण्डीयाभ्याम्
खण्डीयेभ्यः
पञ्चमी
खण्डीयात् / खण्डीयाद्
खण्डीयाभ्याम्
खण्डीयेभ्यः
षष्ठी
खण्डीयस्य
खण्डीययोः
खण्डीयानाम्
सप्तमी
खण्डीये
खण्डीययोः
खण्डीयेषु


अन्याः