खण्डितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खण्डितव्यः
खण्डितव्यौ
खण्डितव्याः
सम्बोधन
खण्डितव्य
खण्डितव्यौ
खण्डितव्याः
द्वितीया
खण्डितव्यम्
खण्डितव्यौ
खण्डितव्यान्
तृतीया
खण्डितव्येन
खण्डितव्याभ्याम्
खण्डितव्यैः
चतुर्थी
खण्डितव्याय
खण्डितव्याभ्याम्
खण्डितव्येभ्यः
पञ्चमी
खण्डितव्यात् / खण्डितव्याद्
खण्डितव्याभ्याम्
खण्डितव्येभ्यः
षष्ठी
खण्डितव्यस्य
खण्डितव्ययोः
खण्डितव्यानाम्
सप्तमी
खण्डितव्ये
खण्डितव्ययोः
खण्डितव्येषु
 
एक
द्वि
बहु
प्रथमा
खण्डितव्यः
खण्डितव्यौ
खण्डितव्याः
सम्बोधन
खण्डितव्य
खण्डितव्यौ
खण्डितव्याः
द्वितीया
खण्डितव्यम्
खण्डितव्यौ
खण्डितव्यान्
तृतीया
खण्डितव्येन
खण्डितव्याभ्याम्
खण्डितव्यैः
चतुर्थी
खण्डितव्याय
खण्डितव्याभ्याम्
खण्डितव्येभ्यः
पञ्चमी
खण्डितव्यात् / खण्डितव्याद्
खण्डितव्याभ्याम्
खण्डितव्येभ्यः
षष्ठी
खण्डितव्यस्य
खण्डितव्ययोः
खण्डितव्यानाम्
सप्तमी
खण्डितव्ये
खण्डितव्ययोः
खण्डितव्येषु


अन्याः