खण्डमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खण्डमानः
खण्डमानौ
खण्डमानाः
सम्बोधन
खण्डमान
खण्डमानौ
खण्डमानाः
द्वितीया
खण्डमानम्
खण्डमानौ
खण्डमानान्
तृतीया
खण्डमानेन
खण्डमानाभ्याम्
खण्डमानैः
चतुर्थी
खण्डमानाय
खण्डमानाभ्याम्
खण्डमानेभ्यः
पञ्चमी
खण्डमानात् / खण्डमानाद्
खण्डमानाभ्याम्
खण्डमानेभ्यः
षष्ठी
खण्डमानस्य
खण्डमानयोः
खण्डमानानाम्
सप्तमी
खण्डमाने
खण्डमानयोः
खण्डमानेषु
 
एक
द्वि
बहु
प्रथमा
खण्डमानः
खण्डमानौ
खण्डमानाः
सम्बोधन
खण्डमान
खण्डमानौ
खण्डमानाः
द्वितीया
खण्डमानम्
खण्डमानौ
खण्डमानान्
तृतीया
खण्डमानेन
खण्डमानाभ्याम्
खण्डमानैः
चतुर्थी
खण्डमानाय
खण्डमानाभ्याम्
खण्डमानेभ्यः
पञ्चमी
खण्डमानात् / खण्डमानाद्
खण्डमानाभ्याम्
खण्डमानेभ्यः
षष्ठी
खण्डमानस्य
खण्डमानयोः
खण्डमानानाम्
सप्तमी
खण्डमाने
खण्डमानयोः
खण्डमानेषु


अन्याः