खट्ट्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खट्ट्यः
खट्ट्यौ
खट्ट्याः
सम्बोधन
खट्ट्य
खट्ट्यौ
खट्ट्याः
द्वितीया
खट्ट्यम्
खट्ट्यौ
खट्ट्यान्
तृतीया
खट्ट्येन
खट्ट्याभ्याम्
खट्ट्यैः
चतुर्थी
खट्ट्याय
खट्ट्याभ्याम्
खट्ट्येभ्यः
पञ्चमी
खट्ट्यात् / खट्ट्याद्
खट्ट्याभ्याम्
खट्ट्येभ्यः
षष्ठी
खट्ट्यस्य
खट्ट्ययोः
खट्ट्यानाम्
सप्तमी
खट्ट्ये
खट्ट्ययोः
खट्ट्येषु
 
एक
द्वि
बहु
प्रथमा
खट्ट्यः
खट्ट्यौ
खट्ट्याः
सम्बोधन
खट्ट्य
खट्ट्यौ
खट्ट्याः
द्वितीया
खट्ट्यम्
खट्ट्यौ
खट्ट्यान्
तृतीया
खट्ट्येन
खट्ट्याभ्याम्
खट्ट्यैः
चतुर्थी
खट्ट्याय
खट्ट्याभ्याम्
खट्ट्येभ्यः
पञ्चमी
खट्ट्यात् / खट्ट्याद्
खट्ट्याभ्याम्
खट्ट्येभ्यः
षष्ठी
खट्ट्यस्य
खट्ट्ययोः
खट्ट्यानाम्
सप्तमी
खट्ट्ये
खट्ट्ययोः
खट्ट्येषु


अन्याः