खट्टनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खट्टनीयः
खट्टनीयौ
खट्टनीयाः
सम्बोधन
खट्टनीय
खट्टनीयौ
खट्टनीयाः
द्वितीया
खट्टनीयम्
खट्टनीयौ
खट्टनीयान्
तृतीया
खट्टनीयेन
खट्टनीयाभ्याम्
खट्टनीयैः
चतुर्थी
खट्टनीयाय
खट्टनीयाभ्याम्
खट्टनीयेभ्यः
पञ्चमी
खट्टनीयात् / खट्टनीयाद्
खट्टनीयाभ्याम्
खट्टनीयेभ्यः
षष्ठी
खट्टनीयस्य
खट्टनीययोः
खट्टनीयानाम्
सप्तमी
खट्टनीये
खट्टनीययोः
खट्टनीयेषु
 
एक
द्वि
बहु
प्रथमा
खट्टनीयः
खट्टनीयौ
खट्टनीयाः
सम्बोधन
खट्टनीय
खट्टनीयौ
खट्टनीयाः
द्वितीया
खट्टनीयम्
खट्टनीयौ
खट्टनीयान्
तृतीया
खट्टनीयेन
खट्टनीयाभ्याम्
खट्टनीयैः
चतुर्थी
खट्टनीयाय
खट्टनीयाभ्याम्
खट्टनीयेभ्यः
पञ्चमी
खट्टनीयात् / खट्टनीयाद्
खट्टनीयाभ्याम्
खट्टनीयेभ्यः
षष्ठी
खट्टनीयस्य
खट्टनीययोः
खट्टनीयानाम्
सप्तमी
खट्टनीये
खट्टनीययोः
खट्टनीयेषु


अन्याः