खट्टक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खट्टकः
खट्टकौ
खट्टकाः
सम्बोधन
खट्टक
खट्टकौ
खट्टकाः
द्वितीया
खट्टकम्
खट्टकौ
खट्टकान्
तृतीया
खट्टकेन
खट्टकाभ्याम्
खट्टकैः
चतुर्थी
खट्टकाय
खट्टकाभ्याम्
खट्टकेभ्यः
पञ्चमी
खट्टकात् / खट्टकाद्
खट्टकाभ्याम्
खट्टकेभ्यः
षष्ठी
खट्टकस्य
खट्टकयोः
खट्टकानाम्
सप्तमी
खट्टके
खट्टकयोः
खट्टकेषु
 
एक
द्वि
बहु
प्रथमा
खट्टकः
खट्टकौ
खट्टकाः
सम्बोधन
खट्टक
खट्टकौ
खट्टकाः
द्वितीया
खट्टकम्
खट्टकौ
खट्टकान्
तृतीया
खट्टकेन
खट्टकाभ्याम्
खट्टकैः
चतुर्थी
खट्टकाय
खट्टकाभ्याम्
खट्टकेभ्यः
पञ्चमी
खट्टकात् / खट्टकाद्
खट्टकाभ्याम्
खट्टकेभ्यः
षष्ठी
खट्टकस्य
खट्टकयोः
खट्टकानाम्
सप्तमी
खट्टके
खट्टकयोः
खट्टकेषु


अन्याः