खञ्ज शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खञ्जः
खञ्जौ
खञ्जाः
सम्बोधन
खञ्ज
खञ्जौ
खञ्जाः
द्वितीया
खञ्जम्
खञ्जौ
खञ्जान्
तृतीया
खञ्जेन
खञ्जाभ्याम्
खञ्जैः
चतुर्थी
खञ्जाय
खञ्जाभ्याम्
खञ्जेभ्यः
पञ्चमी
खञ्जात् / खञ्जाद्
खञ्जाभ्याम्
खञ्जेभ्यः
षष्ठी
खञ्जस्य
खञ्जयोः
खञ्जानाम्
सप्तमी
खञ्जे
खञ्जयोः
खञ्जेषु
 
एक
द्वि
बहु
प्रथमा
खञ्जः
खञ्जौ
खञ्जाः
सम्बोधन
खञ्ज
खञ्जौ
खञ्जाः
द्वितीया
खञ्जम्
खञ्जौ
खञ्जान्
तृतीया
खञ्जेन
खञ्जाभ्याम्
खञ्जैः
चतुर्थी
खञ्जाय
खञ्जाभ्याम्
खञ्जेभ्यः
पञ्चमी
खञ्जात् / खञ्जाद्
खञ्जाभ्याम्
खञ्जेभ्यः
षष्ठी
खञ्जस्य
खञ्जयोः
खञ्जानाम्
सप्तमी
खञ्जे
खञ्जयोः
खञ्जेषु


अन्याः