खञ्जनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खञ्जनीयः
खञ्जनीयौ
खञ्जनीयाः
सम्बोधन
खञ्जनीय
खञ्जनीयौ
खञ्जनीयाः
द्वितीया
खञ्जनीयम्
खञ्जनीयौ
खञ्जनीयान्
तृतीया
खञ्जनीयेन
खञ्जनीयाभ्याम्
खञ्जनीयैः
चतुर्थी
खञ्जनीयाय
खञ्जनीयाभ्याम्
खञ्जनीयेभ्यः
पञ्चमी
खञ्जनीयात् / खञ्जनीयाद्
खञ्जनीयाभ्याम्
खञ्जनीयेभ्यः
षष्ठी
खञ्जनीयस्य
खञ्जनीययोः
खञ्जनीयानाम्
सप्तमी
खञ्जनीये
खञ्जनीययोः
खञ्जनीयेषु
 
एक
द्वि
बहु
प्रथमा
खञ्जनीयः
खञ्जनीयौ
खञ्जनीयाः
सम्बोधन
खञ्जनीय
खञ्जनीयौ
खञ्जनीयाः
द्वितीया
खञ्जनीयम्
खञ्जनीयौ
खञ्जनीयान्
तृतीया
खञ्जनीयेन
खञ्जनीयाभ्याम्
खञ्जनीयैः
चतुर्थी
खञ्जनीयाय
खञ्जनीयाभ्याम्
खञ्जनीयेभ्यः
पञ्चमी
खञ्जनीयात् / खञ्जनीयाद्
खञ्जनीयाभ्याम्
खञ्जनीयेभ्यः
षष्ठी
खञ्जनीयस्य
खञ्जनीययोः
खञ्जनीयानाम्
सप्तमी
खञ्जनीये
खञ्जनीययोः
खञ्जनीयेषु


अन्याः