खञ्जक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खञ्जकः
खञ्जकौ
खञ्जकाः
सम्बोधन
खञ्जक
खञ्जकौ
खञ्जकाः
द्वितीया
खञ्जकम्
खञ्जकौ
खञ्जकान्
तृतीया
खञ्जकेन
खञ्जकाभ्याम्
खञ्जकैः
चतुर्थी
खञ्जकाय
खञ्जकाभ्याम्
खञ्जकेभ्यः
पञ्चमी
खञ्जकात् / खञ्जकाद्
खञ्जकाभ्याम्
खञ्जकेभ्यः
षष्ठी
खञ्जकस्य
खञ्जकयोः
खञ्जकानाम्
सप्तमी
खञ्जके
खञ्जकयोः
खञ्जकेषु
 
एक
द्वि
बहु
प्रथमा
खञ्जकः
खञ्जकौ
खञ्जकाः
सम्बोधन
खञ्जक
खञ्जकौ
खञ्जकाः
द्वितीया
खञ्जकम्
खञ्जकौ
खञ्जकान्
तृतीया
खञ्जकेन
खञ्जकाभ्याम्
खञ्जकैः
चतुर्थी
खञ्जकाय
खञ्जकाभ्याम्
खञ्जकेभ्यः
पञ्चमी
खञ्जकात् / खञ्जकाद्
खञ्जकाभ्याम्
खञ्जकेभ्यः
षष्ठी
खञ्जकस्य
खञ्जकयोः
खञ्जकानाम्
सप्तमी
खञ्जके
खञ्जकयोः
खञ्जकेषु


अन्याः