खज शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खजः
खजौ
खजाः
सम्बोधन
खज
खजौ
खजाः
द्वितीया
खजम्
खजौ
खजान्
तृतीया
खजेन
खजाभ्याम्
खजैः
चतुर्थी
खजाय
खजाभ्याम्
खजेभ्यः
पञ्चमी
खजात् / खजाद्
खजाभ्याम्
खजेभ्यः
षष्ठी
खजस्य
खजयोः
खजानाम्
सप्तमी
खजे
खजयोः
खजेषु
 
एक
द्वि
बहु
प्रथमा
खजः
खजौ
खजाः
सम्बोधन
खज
खजौ
खजाः
द्वितीया
खजम्
खजौ
खजान्
तृतीया
खजेन
खजाभ्याम्
खजैः
चतुर्थी
खजाय
खजाभ्याम्
खजेभ्यः
पञ्चमी
खजात् / खजाद्
खजाभ्याम्
खजेभ्यः
षष्ठी
खजस्य
खजयोः
खजानाम्
सप्तमी
खजे
खजयोः
खजेषु


अन्याः