खजितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खजितव्यः
खजितव्यौ
खजितव्याः
सम्बोधन
खजितव्य
खजितव्यौ
खजितव्याः
द्वितीया
खजितव्यम्
खजितव्यौ
खजितव्यान्
तृतीया
खजितव्येन
खजितव्याभ्याम्
खजितव्यैः
चतुर्थी
खजितव्याय
खजितव्याभ्याम्
खजितव्येभ्यः
पञ्चमी
खजितव्यात् / खजितव्याद्
खजितव्याभ्याम्
खजितव्येभ्यः
षष्ठी
खजितव्यस्य
खजितव्ययोः
खजितव्यानाम्
सप्तमी
खजितव्ये
खजितव्ययोः
खजितव्येषु
 
एक
द्वि
बहु
प्रथमा
खजितव्यः
खजितव्यौ
खजितव्याः
सम्बोधन
खजितव्य
खजितव्यौ
खजितव्याः
द्वितीया
खजितव्यम्
खजितव्यौ
खजितव्यान्
तृतीया
खजितव्येन
खजितव्याभ्याम्
खजितव्यैः
चतुर्थी
खजितव्याय
खजितव्याभ्याम्
खजितव्येभ्यः
पञ्चमी
खजितव्यात् / खजितव्याद्
खजितव्याभ्याम्
खजितव्येभ्यः
षष्ठी
खजितव्यस्य
खजितव्ययोः
खजितव्यानाम्
सप्तमी
खजितव्ये
खजितव्ययोः
खजितव्येषु


अन्याः