क्ष्वेल शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्ष्वेलः
क्ष्वेलौ
क्ष्वेलाः
सम्बोधन
क्ष्वेल
क्ष्वेलौ
क्ष्वेलाः
द्वितीया
क्ष्वेलम्
क्ष्वेलौ
क्ष्वेलान्
तृतीया
क्ष्वेलेन
क्ष्वेलाभ्याम्
क्ष्वेलैः
चतुर्थी
क्ष्वेलाय
क्ष्वेलाभ्याम्
क्ष्वेलेभ्यः
पञ्चमी
क्ष्वेलात् / क्ष्वेलाद्
क्ष्वेलाभ्याम्
क्ष्वेलेभ्यः
षष्ठी
क्ष्वेलस्य
क्ष्वेलयोः
क्ष्वेलानाम्
सप्तमी
क्ष्वेले
क्ष्वेलयोः
क्ष्वेलेषु
 
एक
द्वि
बहु
प्रथमा
क्ष्वेलः
क्ष्वेलौ
क्ष्वेलाः
सम्बोधन
क्ष्वेल
क्ष्वेलौ
क्ष्वेलाः
द्वितीया
क्ष्वेलम्
क्ष्वेलौ
क्ष्वेलान्
तृतीया
क्ष्वेलेन
क्ष्वेलाभ्याम्
क्ष्वेलैः
चतुर्थी
क्ष्वेलाय
क्ष्वेलाभ्याम्
क्ष्वेलेभ्यः
पञ्चमी
क्ष्वेलात् / क्ष्वेलाद्
क्ष्वेलाभ्याम्
क्ष्वेलेभ्यः
षष्ठी
क्ष्वेलस्य
क्ष्वेलयोः
क्ष्वेलानाम्
सप्तमी
क्ष्वेले
क्ष्वेलयोः
क्ष्वेलेषु


अन्याः