क्ष्वेल्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्ष्वेल्यः
क्ष्वेल्यौ
क्ष्वेल्याः
सम्बोधन
क्ष्वेल्य
क्ष्वेल्यौ
क्ष्वेल्याः
द्वितीया
क्ष्वेल्यम्
क्ष्वेल्यौ
क्ष्वेल्यान्
तृतीया
क्ष्वेल्येन
क्ष्वेल्याभ्याम्
क्ष्वेल्यैः
चतुर्थी
क्ष्वेल्याय
क्ष्वेल्याभ्याम्
क्ष्वेल्येभ्यः
पञ्चमी
क्ष्वेल्यात् / क्ष्वेल्याद्
क्ष्वेल्याभ्याम्
क्ष्वेल्येभ्यः
षष्ठी
क्ष्वेल्यस्य
क्ष्वेल्ययोः
क्ष्वेल्यानाम्
सप्तमी
क्ष्वेल्ये
क्ष्वेल्ययोः
क्ष्वेल्येषु
 
एक
द्वि
बहु
प्रथमा
क्ष्वेल्यः
क्ष्वेल्यौ
क्ष्वेल्याः
सम्बोधन
क्ष्वेल्य
क्ष्वेल्यौ
क्ष्वेल्याः
द्वितीया
क्ष्वेल्यम्
क्ष्वेल्यौ
क्ष्वेल्यान्
तृतीया
क्ष्वेल्येन
क्ष्वेल्याभ्याम्
क्ष्वेल्यैः
चतुर्थी
क्ष्वेल्याय
क्ष्वेल्याभ्याम्
क्ष्वेल्येभ्यः
पञ्चमी
क्ष्वेल्यात् / क्ष्वेल्याद्
क्ष्वेल्याभ्याम्
क्ष्वेल्येभ्यः
षष्ठी
क्ष्वेल्यस्य
क्ष्वेल्ययोः
क्ष्वेल्यानाम्
सप्तमी
क्ष्वेल्ये
क्ष्वेल्ययोः
क्ष्वेल्येषु


अन्याः