क्ष्वेलित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्ष्वेलितः
क्ष्वेलितौ
क्ष्वेलिताः
सम्बोधन
क्ष्वेलित
क्ष्वेलितौ
क्ष्वेलिताः
द्वितीया
क्ष्वेलितम्
क्ष्वेलितौ
क्ष्वेलितान्
तृतीया
क्ष्वेलितेन
क्ष्वेलिताभ्याम्
क्ष्वेलितैः
चतुर्थी
क्ष्वेलिताय
क्ष्वेलिताभ्याम्
क्ष्वेलितेभ्यः
पञ्चमी
क्ष्वेलितात् / क्ष्वेलिताद्
क्ष्वेलिताभ्याम्
क्ष्वेलितेभ्यः
षष्ठी
क्ष्वेलितस्य
क्ष्वेलितयोः
क्ष्वेलितानाम्
सप्तमी
क्ष्वेलिते
क्ष्वेलितयोः
क्ष्वेलितेषु
 
एक
द्वि
बहु
प्रथमा
क्ष्वेलितः
क्ष्वेलितौ
क्ष्वेलिताः
सम्बोधन
क्ष्वेलित
क्ष्वेलितौ
क्ष्वेलिताः
द्वितीया
क्ष्वेलितम्
क्ष्वेलितौ
क्ष्वेलितान्
तृतीया
क्ष्वेलितेन
क्ष्वेलिताभ्याम्
क्ष्वेलितैः
चतुर्थी
क्ष्वेलिताय
क्ष्वेलिताभ्याम्
क्ष्वेलितेभ्यः
पञ्चमी
क्ष्वेलितात् / क्ष्वेलिताद्
क्ष्वेलिताभ्याम्
क्ष्वेलितेभ्यः
षष्ठी
क्ष्वेलितस्य
क्ष्वेलितयोः
क्ष्वेलितानाम्
सप्तमी
क्ष्वेलिते
क्ष्वेलितयोः
क्ष्वेलितेषु


अन्याः