क्ष्वेद शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्ष्वेदः
क्ष्वेदौ
क्ष्वेदाः
सम्बोधन
क्ष्वेद
क्ष्वेदौ
क्ष्वेदाः
द्वितीया
क्ष्वेदम्
क्ष्वेदौ
क्ष्वेदान्
तृतीया
क्ष्वेदेन
क्ष्वेदाभ्याम्
क्ष्वेदैः
चतुर्थी
क्ष्वेदाय
क्ष्वेदाभ्याम्
क्ष्वेदेभ्यः
पञ्चमी
क्ष्वेदात् / क्ष्वेदाद्
क्ष्वेदाभ्याम्
क्ष्वेदेभ्यः
षष्ठी
क्ष्वेदस्य
क्ष्वेदयोः
क्ष्वेदानाम्
सप्तमी
क्ष्वेदे
क्ष्वेदयोः
क्ष्वेदेषु
 
एक
द्वि
बहु
प्रथमा
क्ष्वेदः
क्ष्वेदौ
क्ष्वेदाः
सम्बोधन
क्ष्वेद
क्ष्वेदौ
क्ष्वेदाः
द्वितीया
क्ष्वेदम्
क्ष्वेदौ
क्ष्वेदान्
तृतीया
क्ष्वेदेन
क्ष्वेदाभ्याम्
क्ष्वेदैः
चतुर्थी
क्ष्वेदाय
क्ष्वेदाभ्याम्
क्ष्वेदेभ्यः
पञ्चमी
क्ष्वेदात् / क्ष्वेदाद्
क्ष्वेदाभ्याम्
क्ष्वेदेभ्यः
षष्ठी
क्ष्वेदस्य
क्ष्वेदयोः
क्ष्वेदानाम्
सप्तमी
क्ष्वेदे
क्ष्वेदयोः
क्ष्वेदेषु