क्ष्वेद्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्ष्वेद्यः
क्ष्वेद्यौ
क्ष्वेद्याः
सम्बोधन
क्ष्वेद्य
क्ष्वेद्यौ
क्ष्वेद्याः
द्वितीया
क्ष्वेद्यम्
क्ष्वेद्यौ
क्ष्वेद्यान्
तृतीया
क्ष्वेद्येन
क्ष्वेद्याभ्याम्
क्ष्वेद्यैः
चतुर्थी
क्ष्वेद्याय
क्ष्वेद्याभ्याम्
क्ष्वेद्येभ्यः
पञ्चमी
क्ष्वेद्यात् / क्ष्वेद्याद्
क्ष्वेद्याभ्याम्
क्ष्वेद्येभ्यः
षष्ठी
क्ष्वेद्यस्य
क्ष्वेद्ययोः
क्ष्वेद्यानाम्
सप्तमी
क्ष्वेद्ये
क्ष्वेद्ययोः
क्ष्वेद्येषु
 
एक
द्वि
बहु
प्रथमा
क्ष्वेद्यः
क्ष्वेद्यौ
क्ष्वेद्याः
सम्बोधन
क्ष्वेद्य
क्ष्वेद्यौ
क्ष्वेद्याः
द्वितीया
क्ष्वेद्यम्
क्ष्वेद्यौ
क्ष्वेद्यान्
तृतीया
क्ष्वेद्येन
क्ष्वेद्याभ्याम्
क्ष्वेद्यैः
चतुर्थी
क्ष्वेद्याय
क्ष्वेद्याभ्याम्
क्ष्वेद्येभ्यः
पञ्चमी
क्ष्वेद्यात् / क्ष्वेद्याद्
क्ष्वेद्याभ्याम्
क्ष्वेद्येभ्यः
षष्ठी
क्ष्वेद्यस्य
क्ष्वेद्ययोः
क्ष्वेद्यानाम्
सप्तमी
क्ष्वेद्ये
क्ष्वेद्ययोः
क्ष्वेद्येषु


अन्याः