क्ष्वेदितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्ष्वेदितव्यः
क्ष्वेदितव्यौ
क्ष्वेदितव्याः
सम्बोधन
क्ष्वेदितव्य
क्ष्वेदितव्यौ
क्ष्वेदितव्याः
द्वितीया
क्ष्वेदितव्यम्
क्ष्वेदितव्यौ
क्ष्वेदितव्यान्
तृतीया
क्ष्वेदितव्येन
क्ष्वेदितव्याभ्याम्
क्ष्वेदितव्यैः
चतुर्थी
क्ष्वेदितव्याय
क्ष्वेदितव्याभ्याम्
क्ष्वेदितव्येभ्यः
पञ्चमी
क्ष्वेदितव्यात् / क्ष्वेदितव्याद्
क्ष्वेदितव्याभ्याम्
क्ष्वेदितव्येभ्यः
षष्ठी
क्ष्वेदितव्यस्य
क्ष्वेदितव्ययोः
क्ष्वेदितव्यानाम्
सप्तमी
क्ष्वेदितव्ये
क्ष्वेदितव्ययोः
क्ष्वेदितव्येषु
 
एक
द्वि
बहु
प्रथमा
क्ष्वेदितव्यः
क्ष्वेदितव्यौ
क्ष्वेदितव्याः
सम्बोधन
क्ष्वेदितव्य
क्ष्वेदितव्यौ
क्ष्वेदितव्याः
द्वितीया
क्ष्वेदितव्यम्
क्ष्वेदितव्यौ
क्ष्वेदितव्यान्
तृतीया
क्ष्वेदितव्येन
क्ष्वेदितव्याभ्याम्
क्ष्वेदितव्यैः
चतुर्थी
क्ष्वेदितव्याय
क्ष्वेदितव्याभ्याम्
क्ष्वेदितव्येभ्यः
पञ्चमी
क्ष्वेदितव्यात् / क्ष्वेदितव्याद्
क्ष्वेदितव्याभ्याम्
क्ष्वेदितव्येभ्यः
षष्ठी
क्ष्वेदितव्यस्य
क्ष्वेदितव्ययोः
क्ष्वेदितव्यानाम्
सप्तमी
क्ष्वेदितव्ये
क्ष्वेदितव्ययोः
क्ष्वेदितव्येषु


अन्याः