क्ष्मील शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्ष्मीलः
क्ष्मीलौ
क्ष्मीलाः
सम्बोधन
क्ष्मील
क्ष्मीलौ
क्ष्मीलाः
द्वितीया
क्ष्मीलम्
क्ष्मीलौ
क्ष्मीलान्
तृतीया
क्ष्मीलेन
क्ष्मीलाभ्याम्
क्ष्मीलैः
चतुर्थी
क्ष्मीलाय
क्ष्मीलाभ्याम्
क्ष्मीलेभ्यः
पञ्चमी
क्ष्मीलात् / क्ष्मीलाद्
क्ष्मीलाभ्याम्
क्ष्मीलेभ्यः
षष्ठी
क्ष्मीलस्य
क्ष्मीलयोः
क्ष्मीलानाम्
सप्तमी
क्ष्मीले
क्ष्मीलयोः
क्ष्मीलेषु
 
एक
द्वि
बहु
प्रथमा
क्ष्मीलः
क्ष्मीलौ
क्ष्मीलाः
सम्बोधन
क्ष्मील
क्ष्मीलौ
क्ष्मीलाः
द्वितीया
क्ष्मीलम्
क्ष्मीलौ
क्ष्मीलान्
तृतीया
क्ष्मीलेन
क्ष्मीलाभ्याम्
क्ष्मीलैः
चतुर्थी
क्ष्मीलाय
क्ष्मीलाभ्याम्
क्ष्मीलेभ्यः
पञ्चमी
क्ष्मीलात् / क्ष्मीलाद्
क्ष्मीलाभ्याम्
क्ष्मीलेभ्यः
षष्ठी
क्ष्मीलस्य
क्ष्मीलयोः
क्ष्मीलानाम्
सप्तमी
क्ष्मीले
क्ष्मीलयोः
क्ष्मीलेषु


अन्याः