क्ष्मील्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्ष्मील्यः
क्ष्मील्यौ
क्ष्मील्याः
सम्बोधन
क्ष्मील्य
क्ष्मील्यौ
क्ष्मील्याः
द्वितीया
क्ष्मील्यम्
क्ष्मील्यौ
क्ष्मील्यान्
तृतीया
क्ष्मील्येन
क्ष्मील्याभ्याम्
क्ष्मील्यैः
चतुर्थी
क्ष्मील्याय
क्ष्मील्याभ्याम्
क्ष्मील्येभ्यः
पञ्चमी
क्ष्मील्यात् / क्ष्मील्याद्
क्ष्मील्याभ्याम्
क्ष्मील्येभ्यः
षष्ठी
क्ष्मील्यस्य
क्ष्मील्ययोः
क्ष्मील्यानाम्
सप्तमी
क्ष्मील्ये
क्ष्मील्ययोः
क्ष्मील्येषु
 
एक
द्वि
बहु
प्रथमा
क्ष्मील्यः
क्ष्मील्यौ
क्ष्मील्याः
सम्बोधन
क्ष्मील्य
क्ष्मील्यौ
क्ष्मील्याः
द्वितीया
क्ष्मील्यम्
क्ष्मील्यौ
क्ष्मील्यान्
तृतीया
क्ष्मील्येन
क्ष्मील्याभ्याम्
क्ष्मील्यैः
चतुर्थी
क्ष्मील्याय
क्ष्मील्याभ्याम्
क्ष्मील्येभ्यः
पञ्चमी
क्ष्मील्यात् / क्ष्मील्याद्
क्ष्मील्याभ्याम्
क्ष्मील्येभ्यः
षष्ठी
क्ष्मील्यस्य
क्ष्मील्ययोः
क्ष्मील्यानाम्
सप्तमी
क्ष्मील्ये
क्ष्मील्ययोः
क्ष्मील्येषु


अन्याः