क्ष्मीलित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्ष्मीलितः
क्ष्मीलितौ
क्ष्मीलिताः
सम्बोधन
क्ष्मीलित
क्ष्मीलितौ
क्ष्मीलिताः
द्वितीया
क्ष्मीलितम्
क्ष्मीलितौ
क्ष्मीलितान्
तृतीया
क्ष्मीलितेन
क्ष्मीलिताभ्याम्
क्ष्मीलितैः
चतुर्थी
क्ष्मीलिताय
क्ष्मीलिताभ्याम्
क्ष्मीलितेभ्यः
पञ्चमी
क्ष्मीलितात् / क्ष्मीलिताद्
क्ष्मीलिताभ्याम्
क्ष्मीलितेभ्यः
षष्ठी
क्ष्मीलितस्य
क्ष्मीलितयोः
क्ष्मीलितानाम्
सप्तमी
क्ष्मीलिते
क्ष्मीलितयोः
क्ष्मीलितेषु
 
एक
द्वि
बहु
प्रथमा
क्ष्मीलितः
क्ष्मीलितौ
क्ष्मीलिताः
सम्बोधन
क्ष्मीलित
क्ष्मीलितौ
क्ष्मीलिताः
द्वितीया
क्ष्मीलितम्
क्ष्मीलितौ
क्ष्मीलितान्
तृतीया
क्ष्मीलितेन
क्ष्मीलिताभ्याम्
क्ष्मीलितैः
चतुर्थी
क्ष्मीलिताय
क्ष्मीलिताभ्याम्
क्ष्मीलितेभ्यः
पञ्चमी
क्ष्मीलितात् / क्ष्मीलिताद्
क्ष्मीलिताभ्याम्
क्ष्मीलितेभ्यः
षष्ठी
क्ष्मीलितस्य
क्ष्मीलितयोः
क्ष्मीलितानाम्
सप्तमी
क्ष्मीलिते
क्ष्मीलितयोः
क्ष्मीलितेषु


अन्याः