क्ष्मीलनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्ष्मीलनीयः
क्ष्मीलनीयौ
क्ष्मीलनीयाः
सम्बोधन
क्ष्मीलनीय
क्ष्मीलनीयौ
क्ष्मीलनीयाः
द्वितीया
क्ष्मीलनीयम्
क्ष्मीलनीयौ
क्ष्मीलनीयान्
तृतीया
क्ष्मीलनीयेन
क्ष्मीलनीयाभ्याम्
क्ष्मीलनीयैः
चतुर्थी
क्ष्मीलनीयाय
क्ष्मीलनीयाभ्याम्
क्ष्मीलनीयेभ्यः
पञ्चमी
क्ष्मीलनीयात् / क्ष्मीलनीयाद्
क्ष्मीलनीयाभ्याम्
क्ष्मीलनीयेभ्यः
षष्ठी
क्ष्मीलनीयस्य
क्ष्मीलनीययोः
क्ष्मीलनीयानाम्
सप्तमी
क्ष्मीलनीये
क्ष्मीलनीययोः
क्ष्मीलनीयेषु
 
एक
द्वि
बहु
प्रथमा
क्ष्मीलनीयः
क्ष्मीलनीयौ
क्ष्मीलनीयाः
सम्बोधन
क्ष्मीलनीय
क्ष्मीलनीयौ
क्ष्मीलनीयाः
द्वितीया
क्ष्मीलनीयम्
क्ष्मीलनीयौ
क्ष्मीलनीयान्
तृतीया
क्ष्मीलनीयेन
क्ष्मीलनीयाभ्याम्
क्ष्मीलनीयैः
चतुर्थी
क्ष्मीलनीयाय
क्ष्मीलनीयाभ्याम्
क्ष्मीलनीयेभ्यः
पञ्चमी
क्ष्मीलनीयात् / क्ष्मीलनीयाद्
क्ष्मीलनीयाभ्याम्
क्ष्मीलनीयेभ्यः
षष्ठी
क्ष्मीलनीयस्य
क्ष्मीलनीययोः
क्ष्मीलनीयानाम्
सप्तमी
क्ष्मीलनीये
क्ष्मीलनीययोः
क्ष्मीलनीयेषु


अन्याः