क्ष्णाव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्ष्णाव्यः
क्ष्णाव्यौ
क्ष्णाव्याः
सम्बोधन
क्ष्णाव्य
क्ष्णाव्यौ
क्ष्णाव्याः
द्वितीया
क्ष्णाव्यम्
क्ष्णाव्यौ
क्ष्णाव्यान्
तृतीया
क्ष्णाव्येन
क्ष्णाव्याभ्याम्
क्ष्णाव्यैः
चतुर्थी
क्ष्णाव्याय
क्ष्णाव्याभ्याम्
क्ष्णाव्येभ्यः
पञ्चमी
क्ष्णाव्यात् / क्ष्णाव्याद्
क्ष्णाव्याभ्याम्
क्ष्णाव्येभ्यः
षष्ठी
क्ष्णाव्यस्य
क्ष्णाव्ययोः
क्ष्णाव्यानाम्
सप्तमी
क्ष्णाव्ये
क्ष्णाव्ययोः
क्ष्णाव्येषु
 
एक
द्वि
बहु
प्रथमा
क्ष्णाव्यः
क्ष्णाव्यौ
क्ष्णाव्याः
सम्बोधन
क्ष्णाव्य
क्ष्णाव्यौ
क्ष्णाव्याः
द्वितीया
क्ष्णाव्यम्
क्ष्णाव्यौ
क्ष्णाव्यान्
तृतीया
क्ष्णाव्येन
क्ष्णाव्याभ्याम्
क्ष्णाव्यैः
चतुर्थी
क्ष्णाव्याय
क्ष्णाव्याभ्याम्
क्ष्णाव्येभ्यः
पञ्चमी
क्ष्णाव्यात् / क्ष्णाव्याद्
क्ष्णाव्याभ्याम्
क्ष्णाव्येभ्यः
षष्ठी
क्ष्णाव्यस्य
क्ष्णाव्ययोः
क्ष्णाव्यानाम्
सप्तमी
क्ष्णाव्ये
क्ष्णाव्ययोः
क्ष्णाव्येषु


अन्याः