क्ष्णावक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्ष्णावकः
क्ष्णावकौ
क्ष्णावकाः
सम्बोधन
क्ष्णावक
क्ष्णावकौ
क्ष्णावकाः
द्वितीया
क्ष्णावकम्
क्ष्णावकौ
क्ष्णावकान्
तृतीया
क्ष्णावकेन
क्ष्णावकाभ्याम्
क्ष्णावकैः
चतुर्थी
क्ष्णावकाय
क्ष्णावकाभ्याम्
क्ष्णावकेभ्यः
पञ्चमी
क्ष्णावकात् / क्ष्णावकाद्
क्ष्णावकाभ्याम्
क्ष्णावकेभ्यः
षष्ठी
क्ष्णावकस्य
क्ष्णावकयोः
क्ष्णावकानाम्
सप्तमी
क्ष्णावके
क्ष्णावकयोः
क्ष्णावकेषु
 
एक
द्वि
बहु
प्रथमा
क्ष्णावकः
क्ष्णावकौ
क्ष्णावकाः
सम्बोधन
क्ष्णावक
क्ष्णावकौ
क्ष्णावकाः
द्वितीया
क्ष्णावकम्
क्ष्णावकौ
क्ष्णावकान्
तृतीया
क्ष्णावकेन
क्ष्णावकाभ्याम्
क्ष्णावकैः
चतुर्थी
क्ष्णावकाय
क्ष्णावकाभ्याम्
क्ष्णावकेभ्यः
पञ्चमी
क्ष्णावकात् / क्ष्णावकाद्
क्ष्णावकाभ्याम्
क्ष्णावकेभ्यः
षष्ठी
क्ष्णावकस्य
क्ष्णावकयोः
क्ष्णावकानाम्
सप्तमी
क्ष्णावके
क्ष्णावकयोः
क्ष्णावकेषु


अन्याः