क्ष्णव शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्ष्णवः
क्ष्णवौ
क्ष्णवाः
सम्बोधन
क्ष्णव
क्ष्णवौ
क्ष्णवाः
द्वितीया
क्ष्णवम्
क्ष्णवौ
क्ष्णवान्
तृतीया
क्ष्णवेन
क्ष्णवाभ्याम्
क्ष्णवैः
चतुर्थी
क्ष्णवाय
क्ष्णवाभ्याम्
क्ष्णवेभ्यः
पञ्चमी
क्ष्णवात् / क्ष्णवाद्
क्ष्णवाभ्याम्
क्ष्णवेभ्यः
षष्ठी
क्ष्णवस्य
क्ष्णवयोः
क्ष्णवानाम्
सप्तमी
क्ष्णवे
क्ष्णवयोः
क्ष्णवेषु
 
एक
द्वि
बहु
प्रथमा
क्ष्णवः
क्ष्णवौ
क्ष्णवाः
सम्बोधन
क्ष्णव
क्ष्णवौ
क्ष्णवाः
द्वितीया
क्ष्णवम्
क्ष्णवौ
क्ष्णवान्
तृतीया
क्ष्णवेन
क्ष्णवाभ्याम्
क्ष्णवैः
चतुर्थी
क्ष्णवाय
क्ष्णवाभ्याम्
क्ष्णवेभ्यः
पञ्चमी
क्ष्णवात् / क्ष्णवाद्
क्ष्णवाभ्याम्
क्ष्णवेभ्यः
षष्ठी
क्ष्णवस्य
क्ष्णवयोः
क्ष्णवानाम्
सप्तमी
क्ष्णवे
क्ष्णवयोः
क्ष्णवेषु


अन्याः