क्ष्णव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्ष्णव्यः
क्ष्णव्यौ
क्ष्णव्याः
सम्बोधन
क्ष्णव्य
क्ष्णव्यौ
क्ष्णव्याः
द्वितीया
क्ष्णव्यम्
क्ष्णव्यौ
क्ष्णव्यान्
तृतीया
क्ष्णव्येन
क्ष्णव्याभ्याम्
क्ष्णव्यैः
चतुर्थी
क्ष्णव्याय
क्ष्णव्याभ्याम्
क्ष्णव्येभ्यः
पञ्चमी
क्ष्णव्यात् / क्ष्णव्याद्
क्ष्णव्याभ्याम्
क्ष्णव्येभ्यः
षष्ठी
क्ष्णव्यस्य
क्ष्णव्ययोः
क्ष्णव्यानाम्
सप्तमी
क्ष्णव्ये
क्ष्णव्ययोः
क्ष्णव्येषु
 
एक
द्वि
बहु
प्रथमा
क्ष्णव्यः
क्ष्णव्यौ
क्ष्णव्याः
सम्बोधन
क्ष्णव्य
क्ष्णव्यौ
क्ष्णव्याः
द्वितीया
क्ष्णव्यम्
क्ष्णव्यौ
क्ष्णव्यान्
तृतीया
क्ष्णव्येन
क्ष्णव्याभ्याम्
क्ष्णव्यैः
चतुर्थी
क्ष्णव्याय
क्ष्णव्याभ्याम्
क्ष्णव्येभ्यः
पञ्चमी
क्ष्णव्यात् / क्ष्णव्याद्
क्ष्णव्याभ्याम्
क्ष्णव्येभ्यः
षष्ठी
क्ष्णव्यस्य
क्ष्णव्ययोः
क्ष्णव्यानाम्
सप्तमी
क्ष्णव्ये
क्ष्णव्ययोः
क्ष्णव्येषु


अन्याः