क्ष्णवितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्ष्णवितव्यः
क्ष्णवितव्यौ
क्ष्णवितव्याः
सम्बोधन
क्ष्णवितव्य
क्ष्णवितव्यौ
क्ष्णवितव्याः
द्वितीया
क्ष्णवितव्यम्
क्ष्णवितव्यौ
क्ष्णवितव्यान्
तृतीया
क्ष्णवितव्येन
क्ष्णवितव्याभ्याम्
क्ष्णवितव्यैः
चतुर्थी
क्ष्णवितव्याय
क्ष्णवितव्याभ्याम्
क्ष्णवितव्येभ्यः
पञ्चमी
क्ष्णवितव्यात् / क्ष्णवितव्याद्
क्ष्णवितव्याभ्याम्
क्ष्णवितव्येभ्यः
षष्ठी
क्ष्णवितव्यस्य
क्ष्णवितव्ययोः
क्ष्णवितव्यानाम्
सप्तमी
क्ष्णवितव्ये
क्ष्णवितव्ययोः
क्ष्णवितव्येषु
 
एक
द्वि
बहु
प्रथमा
क्ष्णवितव्यः
क्ष्णवितव्यौ
क्ष्णवितव्याः
सम्बोधन
क्ष्णवितव्य
क्ष्णवितव्यौ
क्ष्णवितव्याः
द्वितीया
क्ष्णवितव्यम्
क्ष्णवितव्यौ
क्ष्णवितव्यान्
तृतीया
क्ष्णवितव्येन
क्ष्णवितव्याभ्याम्
क्ष्णवितव्यैः
चतुर्थी
क्ष्णवितव्याय
क्ष्णवितव्याभ्याम्
क्ष्णवितव्येभ्यः
पञ्चमी
क्ष्णवितव्यात् / क्ष्णवितव्याद्
क्ष्णवितव्याभ्याम्
क्ष्णवितव्येभ्यः
षष्ठी
क्ष्णवितव्यस्य
क्ष्णवितव्ययोः
क्ष्णवितव्यानाम्
सप्तमी
क्ष्णवितव्ये
क्ष्णवितव्ययोः
क्ष्णवितव्येषु


अन्याः