क्षोरितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षोरितव्यः
क्षोरितव्यौ
क्षोरितव्याः
सम्बोधन
क्षोरितव्य
क्षोरितव्यौ
क्षोरितव्याः
द्वितीया
क्षोरितव्यम्
क्षोरितव्यौ
क्षोरितव्यान्
तृतीया
क्षोरितव्येन
क्षोरितव्याभ्याम्
क्षोरितव्यैः
चतुर्थी
क्षोरितव्याय
क्षोरितव्याभ्याम्
क्षोरितव्येभ्यः
पञ्चमी
क्षोरितव्यात् / क्षोरितव्याद्
क्षोरितव्याभ्याम्
क्षोरितव्येभ्यः
षष्ठी
क्षोरितव्यस्य
क्षोरितव्ययोः
क्षोरितव्यानाम्
सप्तमी
क्षोरितव्ये
क्षोरितव्ययोः
क्षोरितव्येषु
 
एक
द्वि
बहु
प्रथमा
क्षोरितव्यः
क्षोरितव्यौ
क्षोरितव्याः
सम्बोधन
क्षोरितव्य
क्षोरितव्यौ
क्षोरितव्याः
द्वितीया
क्षोरितव्यम्
क्षोरितव्यौ
क्षोरितव्यान्
तृतीया
क्षोरितव्येन
क्षोरितव्याभ्याम्
क्षोरितव्यैः
चतुर्थी
क्षोरितव्याय
क्षोरितव्याभ्याम्
क्षोरितव्येभ्यः
पञ्चमी
क्षोरितव्यात् / क्षोरितव्याद्
क्षोरितव्याभ्याम्
क्षोरितव्येभ्यः
षष्ठी
क्षोरितव्यस्य
क्षोरितव्ययोः
क्षोरितव्यानाम्
सप्तमी
क्षोरितव्ये
क्षोरितव्ययोः
क्षोरितव्येषु


अन्याः