क्षोरणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षोरणीयः
क्षोरणीयौ
क्षोरणीयाः
सम्बोधन
क्षोरणीय
क्षोरणीयौ
क्षोरणीयाः
द्वितीया
क्षोरणीयम्
क्षोरणीयौ
क्षोरणीयान्
तृतीया
क्षोरणीयेन
क्षोरणीयाभ्याम्
क्षोरणीयैः
चतुर्थी
क्षोरणीयाय
क्षोरणीयाभ्याम्
क्षोरणीयेभ्यः
पञ्चमी
क्षोरणीयात् / क्षोरणीयाद्
क्षोरणीयाभ्याम्
क्षोरणीयेभ्यः
षष्ठी
क्षोरणीयस्य
क्षोरणीययोः
क्षोरणीयानाम्
सप्तमी
क्षोरणीये
क्षोरणीययोः
क्षोरणीयेषु
 
एक
द्वि
बहु
प्रथमा
क्षोरणीयः
क्षोरणीयौ
क्षोरणीयाः
सम्बोधन
क्षोरणीय
क्षोरणीयौ
क्षोरणीयाः
द्वितीया
क्षोरणीयम्
क्षोरणीयौ
क्षोरणीयान्
तृतीया
क्षोरणीयेन
क्षोरणीयाभ्याम्
क्षोरणीयैः
चतुर्थी
क्षोरणीयाय
क्षोरणीयाभ्याम्
क्षोरणीयेभ्यः
पञ्चमी
क्षोरणीयात् / क्षोरणीयाद्
क्षोरणीयाभ्याम्
क्षोरणीयेभ्यः
षष्ठी
क्षोरणीयस्य
क्षोरणीययोः
क्षोरणीयानाम्
सप्तमी
क्षोरणीये
क्षोरणीययोः
क्षोरणीयेषु


अन्याः