क्षोभ्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षोभ्यः
क्षोभ्यौ
क्षोभ्याः
सम्बोधन
क्षोभ्य
क्षोभ्यौ
क्षोभ्याः
द्वितीया
क्षोभ्यम्
क्षोभ्यौ
क्षोभ्यान्
तृतीया
क्षोभ्येण
क्षोभ्याभ्याम्
क्षोभ्यैः
चतुर्थी
क्षोभ्याय
क्षोभ्याभ्याम्
क्षोभ्येभ्यः
पञ्चमी
क्षोभ्यात् / क्षोभ्याद्
क्षोभ्याभ्याम्
क्षोभ्येभ्यः
षष्ठी
क्षोभ्यस्य
क्षोभ्ययोः
क्षोभ्याणाम्
सप्तमी
क्षोभ्ये
क्षोभ्ययोः
क्षोभ्येषु
 
एक
द्वि
बहु
प्रथमा
क्षोभ्यः
क्षोभ्यौ
क्षोभ्याः
सम्बोधन
क्षोभ्य
क्षोभ्यौ
क्षोभ्याः
द्वितीया
क्षोभ्यम्
क्षोभ्यौ
क्षोभ्यान्
तृतीया
क्षोभ्येण
क्षोभ्याभ्याम्
क्षोभ्यैः
चतुर्थी
क्षोभ्याय
क्षोभ्याभ्याम्
क्षोभ्येभ्यः
पञ्चमी
क्षोभ्यात् / क्षोभ्याद्
क्षोभ्याभ्याम्
क्षोभ्येभ्यः
षष्ठी
क्षोभ्यस्य
क्षोभ्ययोः
क्षोभ्याणाम्
सप्तमी
क्षोभ्ये
क्षोभ्ययोः
क्षोभ्येषु


अन्याः