क्षोध शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षोधः
क्षोधौ
क्षोधाः
सम्बोधन
क्षोध
क्षोधौ
क्षोधाः
द्वितीया
क्षोधम्
क्षोधौ
क्षोधान्
तृतीया
क्षोधेन
क्षोधाभ्याम्
क्षोधैः
चतुर्थी
क्षोधाय
क्षोधाभ्याम्
क्षोधेभ्यः
पञ्चमी
क्षोधात् / क्षोधाद्
क्षोधाभ्याम्
क्षोधेभ्यः
षष्ठी
क्षोधस्य
क्षोधयोः
क्षोधानाम्
सप्तमी
क्षोधे
क्षोधयोः
क्षोधेषु
 
एक
द्वि
बहु
प्रथमा
क्षोधः
क्षोधौ
क्षोधाः
सम्बोधन
क्षोध
क्षोधौ
क्षोधाः
द्वितीया
क्षोधम्
क्षोधौ
क्षोधान्
तृतीया
क्षोधेन
क्षोधाभ्याम्
क्षोधैः
चतुर्थी
क्षोधाय
क्षोधाभ्याम्
क्षोधेभ्यः
पञ्चमी
क्षोधात् / क्षोधाद्
क्षोधाभ्याम्
क्षोधेभ्यः
षष्ठी
क्षोधस्य
क्षोधयोः
क्षोधानाम्
सप्तमी
क्षोधे
क्षोधयोः
क्षोधेषु