क्षोदनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षोदनीयः
क्षोदनीयौ
क्षोदनीयाः
सम्बोधन
क्षोदनीय
क्षोदनीयौ
क्षोदनीयाः
द्वितीया
क्षोदनीयम्
क्षोदनीयौ
क्षोदनीयान्
तृतीया
क्षोदनीयेन
क्षोदनीयाभ्याम्
क्षोदनीयैः
चतुर्थी
क्षोदनीयाय
क्षोदनीयाभ्याम्
क्षोदनीयेभ्यः
पञ्चमी
क्षोदनीयात् / क्षोदनीयाद्
क्षोदनीयाभ्याम्
क्षोदनीयेभ्यः
षष्ठी
क्षोदनीयस्य
क्षोदनीययोः
क्षोदनीयानाम्
सप्तमी
क्षोदनीये
क्षोदनीययोः
क्षोदनीयेषु
 
एक
द्वि
बहु
प्रथमा
क्षोदनीयः
क्षोदनीयौ
क्षोदनीयाः
सम्बोधन
क्षोदनीय
क्षोदनीयौ
क्षोदनीयाः
द्वितीया
क्षोदनीयम्
क्षोदनीयौ
क्षोदनीयान्
तृतीया
क्षोदनीयेन
क्षोदनीयाभ्याम्
क्षोदनीयैः
चतुर्थी
क्षोदनीयाय
क्षोदनीयाभ्याम्
क्षोदनीयेभ्यः
पञ्चमी
क्षोदनीयात् / क्षोदनीयाद्
क्षोदनीयाभ्याम्
क्षोदनीयेभ्यः
षष्ठी
क्षोदनीयस्य
क्षोदनीययोः
क्षोदनीयानाम्
सप्तमी
क्षोदनीये
क्षोदनीययोः
क्षोदनीयेषु


अन्याः