क्षोटयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षोटयितव्यः
क्षोटयितव्यौ
क्षोटयितव्याः
सम्बोधन
क्षोटयितव्य
क्षोटयितव्यौ
क्षोटयितव्याः
द्वितीया
क्षोटयितव्यम्
क्षोटयितव्यौ
क्षोटयितव्यान्
तृतीया
क्षोटयितव्येन
क्षोटयितव्याभ्याम्
क्षोटयितव्यैः
चतुर्थी
क्षोटयितव्याय
क्षोटयितव्याभ्याम्
क्षोटयितव्येभ्यः
पञ्चमी
क्षोटयितव्यात् / क्षोटयितव्याद्
क्षोटयितव्याभ्याम्
क्षोटयितव्येभ्यः
षष्ठी
क्षोटयितव्यस्य
क्षोटयितव्ययोः
क्षोटयितव्यानाम्
सप्तमी
क्षोटयितव्ये
क्षोटयितव्ययोः
क्षोटयितव्येषु
 
एक
द्वि
बहु
प्रथमा
क्षोटयितव्यः
क्षोटयितव्यौ
क्षोटयितव्याः
सम्बोधन
क्षोटयितव्य
क्षोटयितव्यौ
क्षोटयितव्याः
द्वितीया
क्षोटयितव्यम्
क्षोटयितव्यौ
क्षोटयितव्यान्
तृतीया
क्षोटयितव्येन
क्षोटयितव्याभ्याम्
क्षोटयितव्यैः
चतुर्थी
क्षोटयितव्याय
क्षोटयितव्याभ्याम्
क्षोटयितव्येभ्यः
पञ्चमी
क्षोटयितव्यात् / क्षोटयितव्याद्
क्षोटयितव्याभ्याम्
क्षोटयितव्येभ्यः
षष्ठी
क्षोटयितव्यस्य
क्षोटयितव्ययोः
क्षोटयितव्यानाम्
सप्तमी
क्षोटयितव्ये
क्षोटयितव्ययोः
क्षोटयितव्येषु


अन्याः