क्षोटक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षोटकः
क्षोटकौ
क्षोटकाः
सम्बोधन
क्षोटक
क्षोटकौ
क्षोटकाः
द्वितीया
क्षोटकम्
क्षोटकौ
क्षोटकान्
तृतीया
क्षोटकेन
क्षोटकाभ्याम्
क्षोटकैः
चतुर्थी
क्षोटकाय
क्षोटकाभ्याम्
क्षोटकेभ्यः
पञ्चमी
क्षोटकात् / क्षोटकाद्
क्षोटकाभ्याम्
क्षोटकेभ्यः
षष्ठी
क्षोटकस्य
क्षोटकयोः
क्षोटकानाम्
सप्तमी
क्षोटके
क्षोटकयोः
क्षोटकेषु
 
एक
द्वि
बहु
प्रथमा
क्षोटकः
क्षोटकौ
क्षोटकाः
सम्बोधन
क्षोटक
क्षोटकौ
क्षोटकाः
द्वितीया
क्षोटकम्
क्षोटकौ
क्षोटकान्
तृतीया
क्षोटकेन
क्षोटकाभ्याम्
क्षोटकैः
चतुर्थी
क्षोटकाय
क्षोटकाभ्याम्
क्षोटकेभ्यः
पञ्चमी
क्षोटकात् / क्षोटकाद्
क्षोटकाभ्याम्
क्षोटकेभ्यः
षष्ठी
क्षोटकस्य
क्षोटकयोः
क्षोटकानाम्
सप्तमी
क्षोटके
क्षोटकयोः
क्षोटकेषु


अन्याः