क्षैरह्रद शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षैरह्रदः
क्षैरह्रदौ
क्षैरह्रदाः
सम्बोधन
क्षैरह्रद
क्षैरह्रदौ
क्षैरह्रदाः
द्वितीया
क्षैरह्रदम्
क्षैरह्रदौ
क्षैरह्रदान्
तृतीया
क्षैरह्रदेन
क्षैरह्रदाभ्याम्
क्षैरह्रदैः
चतुर्थी
क्षैरह्रदाय
क्षैरह्रदाभ्याम्
क्षैरह्रदेभ्यः
पञ्चमी
क्षैरह्रदात् / क्षैरह्रदाद्
क्षैरह्रदाभ्याम्
क्षैरह्रदेभ्यः
षष्ठी
क्षैरह्रदस्य
क्षैरह्रदयोः
क्षैरह्रदानाम्
सप्तमी
क्षैरह्रदे
क्षैरह्रदयोः
क्षैरह्रदेषु
 
एक
द्वि
बहु
प्रथमा
क्षैरह्रदः
क्षैरह्रदौ
क्षैरह्रदाः
सम्बोधन
क्षैरह्रद
क्षैरह्रदौ
क्षैरह्रदाः
द्वितीया
क्षैरह्रदम्
क्षैरह्रदौ
क्षैरह्रदान्
तृतीया
क्षैरह्रदेन
क्षैरह्रदाभ्याम्
क्षैरह्रदैः
चतुर्थी
क्षैरह्रदाय
क्षैरह्रदाभ्याम्
क्षैरह्रदेभ्यः
पञ्चमी
क्षैरह्रदात् / क्षैरह्रदाद्
क्षैरह्रदाभ्याम्
क्षैरह्रदेभ्यः
षष्ठी
क्षैरह्रदस्य
क्षैरह्रदयोः
क्षैरह्रदानाम्
सप्तमी
क्षैरह्रदे
क्षैरह्रदयोः
क्षैरह्रदेषु