क्षैत्रपत शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षैत्रपतः
क्षैत्रपतौ
क्षैत्रपताः
सम्बोधन
क्षैत्रपत
क्षैत्रपतौ
क्षैत्रपताः
द्वितीया
क्षैत्रपतम्
क्षैत्रपतौ
क्षैत्रपतान्
तृतीया
क्षैत्रपतेन
क्षैत्रपताभ्याम्
क्षैत्रपतैः
चतुर्थी
क्षैत्रपताय
क्षैत्रपताभ्याम्
क्षैत्रपतेभ्यः
पञ्चमी
क्षैत्रपतात् / क्षैत्रपताद्
क्षैत्रपताभ्याम्
क्षैत्रपतेभ्यः
षष्ठी
क्षैत्रपतस्य
क्षैत्रपतयोः
क्षैत्रपतानाम्
सप्तमी
क्षैत्रपते
क्षैत्रपतयोः
क्षैत्रपतेषु
 
एक
द्वि
बहु
प्रथमा
क्षैत्रपतः
क्षैत्रपतौ
क्षैत्रपताः
सम्बोधन
क्षैत्रपत
क्षैत्रपतौ
क्षैत्रपताः
द्वितीया
क्षैत्रपतम्
क्षैत्रपतौ
क्षैत्रपतान्
तृतीया
क्षैत्रपतेन
क्षैत्रपताभ्याम्
क्षैत्रपतैः
चतुर्थी
क्षैत्रपताय
क्षैत्रपताभ्याम्
क्षैत्रपतेभ्यः
पञ्चमी
क्षैत्रपतात् / क्षैत्रपताद्
क्षैत्रपताभ्याम्
क्षैत्रपतेभ्यः
षष्ठी
क्षैत्रपतस्य
क्षैत्रपतयोः
क्षैत्रपतानाम्
सप्तमी
क्षैत्रपते
क्षैत्रपतयोः
क्षैत्रपतेषु


अन्याः