क्षेवितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षेवितव्यः
क्षेवितव्यौ
क्षेवितव्याः
सम्बोधन
क्षेवितव्य
क्षेवितव्यौ
क्षेवितव्याः
द्वितीया
क्षेवितव्यम्
क्षेवितव्यौ
क्षेवितव्यान्
तृतीया
क्षेवितव्येन
क्षेवितव्याभ्याम्
क्षेवितव्यैः
चतुर्थी
क्षेवितव्याय
क्षेवितव्याभ्याम्
क्षेवितव्येभ्यः
पञ्चमी
क्षेवितव्यात् / क्षेवितव्याद्
क्षेवितव्याभ्याम्
क्षेवितव्येभ्यः
षष्ठी
क्षेवितव्यस्य
क्षेवितव्ययोः
क्षेवितव्यानाम्
सप्तमी
क्षेवितव्ये
क्षेवितव्ययोः
क्षेवितव्येषु
 
एक
द्वि
बहु
प्रथमा
क्षेवितव्यः
क्षेवितव्यौ
क्षेवितव्याः
सम्बोधन
क्षेवितव्य
क्षेवितव्यौ
क्षेवितव्याः
द्वितीया
क्षेवितव्यम्
क्षेवितव्यौ
क्षेवितव्यान्
तृतीया
क्षेवितव्येन
क्षेवितव्याभ्याम्
क्षेवितव्यैः
चतुर्थी
क्षेवितव्याय
क्षेवितव्याभ्याम्
क्षेवितव्येभ्यः
पञ्चमी
क्षेवितव्यात् / क्षेवितव्याद्
क्षेवितव्याभ्याम्
क्षेवितव्येभ्यः
षष्ठी
क्षेवितव्यस्य
क्षेवितव्ययोः
क्षेवितव्यानाम्
सप्तमी
क्षेवितव्ये
क्षेवितव्ययोः
क्षेवितव्येषु


अन्याः