क्षेवक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षेवकः
क्षेवकौ
क्षेवकाः
सम्बोधन
क्षेवक
क्षेवकौ
क्षेवकाः
द्वितीया
क्षेवकम्
क्षेवकौ
क्षेवकान्
तृतीया
क्षेवकेण
क्षेवकाभ्याम्
क्षेवकैः
चतुर्थी
क्षेवकाय
क्षेवकाभ्याम्
क्षेवकेभ्यः
पञ्चमी
क्षेवकात् / क्षेवकाद्
क्षेवकाभ्याम्
क्षेवकेभ्यः
षष्ठी
क्षेवकस्य
क्षेवकयोः
क्षेवकाणाम्
सप्तमी
क्षेवके
क्षेवकयोः
क्षेवकेषु
 
एक
द्वि
बहु
प्रथमा
क्षेवकः
क्षेवकौ
क्षेवकाः
सम्बोधन
क्षेवक
क्षेवकौ
क्षेवकाः
द्वितीया
क्षेवकम्
क्षेवकौ
क्षेवकान्
तृतीया
क्षेवकेण
क्षेवकाभ्याम्
क्षेवकैः
चतुर्थी
क्षेवकाय
क्षेवकाभ्याम्
क्षेवकेभ्यः
पञ्चमी
क्षेवकात् / क्षेवकाद्
क्षेवकाभ्याम्
क्षेवकेभ्यः
षष्ठी
क्षेवकस्य
क्षेवकयोः
क्षेवकाणाम्
सप्तमी
क्षेवके
क्षेवकयोः
क्षेवकेषु


अन्याः