क्षेप्तव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षेप्तव्यः
क्षेप्तव्यौ
क्षेप्तव्याः
सम्बोधन
क्षेप्तव्य
क्षेप्तव्यौ
क्षेप्तव्याः
द्वितीया
क्षेप्तव्यम्
क्षेप्तव्यौ
क्षेप्तव्यान्
तृतीया
क्षेप्तव्येन
क्षेप्तव्याभ्याम्
क्षेप्तव्यैः
चतुर्थी
क्षेप्तव्याय
क्षेप्तव्याभ्याम्
क्षेप्तव्येभ्यः
पञ्चमी
क्षेप्तव्यात् / क्षेप्तव्याद्
क्षेप्तव्याभ्याम्
क्षेप्तव्येभ्यः
षष्ठी
क्षेप्तव्यस्य
क्षेप्तव्ययोः
क्षेप्तव्यानाम्
सप्तमी
क्षेप्तव्ये
क्षेप्तव्ययोः
क्षेप्तव्येषु
 
एक
द्वि
बहु
प्रथमा
क्षेप्तव्यः
क्षेप्तव्यौ
क्षेप्तव्याः
सम्बोधन
क्षेप्तव्य
क्षेप्तव्यौ
क्षेप्तव्याः
द्वितीया
क्षेप्तव्यम्
क्षेप्तव्यौ
क्षेप्तव्यान्
तृतीया
क्षेप्तव्येन
क्षेप्तव्याभ्याम्
क्षेप्तव्यैः
चतुर्थी
क्षेप्तव्याय
क्षेप्तव्याभ्याम्
क्षेप्तव्येभ्यः
पञ्चमी
क्षेप्तव्यात् / क्षेप्तव्याद्
क्षेप्तव्याभ्याम्
क्षेप्तव्येभ्यः
षष्ठी
क्षेप्तव्यस्य
क्षेप्तव्ययोः
क्षेप्तव्यानाम्
सप्तमी
क्षेप्तव्ये
क्षेप्तव्ययोः
क्षेप्तव्येषु


अन्याः