क्षेण्वान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षेण्वानः
क्षेण्वानौ
क्षेण्वानाः
सम्बोधन
क्षेण्वान
क्षेण्वानौ
क्षेण्वानाः
द्वितीया
क्षेण्वानम्
क्षेण्वानौ
क्षेण्वानान्
तृतीया
क्षेण्वानेन
क्षेण्वानाभ्याम्
क्षेण्वानैः
चतुर्थी
क्षेण्वानाय
क्षेण्वानाभ्याम्
क्षेण्वानेभ्यः
पञ्चमी
क्षेण्वानात् / क्षेण्वानाद्
क्षेण्वानाभ्याम्
क्षेण्वानेभ्यः
षष्ठी
क्षेण्वानस्य
क्षेण्वानयोः
क्षेण्वानानाम्
सप्तमी
क्षेण्वाने
क्षेण्वानयोः
क्षेण्वानेषु
 
एक
द्वि
बहु
प्रथमा
क्षेण्वानः
क्षेण्वानौ
क्षेण्वानाः
सम्बोधन
क्षेण्वान
क्षेण्वानौ
क्षेण्वानाः
द्वितीया
क्षेण्वानम्
क्षेण्वानौ
क्षेण्वानान्
तृतीया
क्षेण्वानेन
क्षेण्वानाभ्याम्
क्षेण्वानैः
चतुर्थी
क्षेण्वानाय
क्षेण्वानाभ्याम्
क्षेण्वानेभ्यः
पञ्चमी
क्षेण्वानात् / क्षेण्वानाद्
क्षेण्वानाभ्याम्
क्षेण्वानेभ्यः
षष्ठी
क्षेण्वानस्य
क्षेण्वानयोः
क्षेण्वानानाम्
सप्तमी
क्षेण्वाने
क्षेण्वानयोः
क्षेण्वानेषु


अन्याः