क्षेण्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षेण्यः
क्षेण्यौ
क्षेण्याः
सम्बोधन
क्षेण्य
क्षेण्यौ
क्षेण्याः
द्वितीया
क्षेण्यम्
क्षेण्यौ
क्षेण्यान्
तृतीया
क्षेण्येन
क्षेण्याभ्याम्
क्षेण्यैः
चतुर्थी
क्षेण्याय
क्षेण्याभ्याम्
क्षेण्येभ्यः
पञ्चमी
क्षेण्यात् / क्षेण्याद्
क्षेण्याभ्याम्
क्षेण्येभ्यः
षष्ठी
क्षेण्यस्य
क्षेण्ययोः
क्षेण्यानाम्
सप्तमी
क्षेण्ये
क्षेण्ययोः
क्षेण्येषु
 
एक
द्वि
बहु
प्रथमा
क्षेण्यः
क्षेण्यौ
क्षेण्याः
सम्बोधन
क्षेण्य
क्षेण्यौ
क्षेण्याः
द्वितीया
क्षेण्यम्
क्षेण्यौ
क्षेण्यान्
तृतीया
क्षेण्येन
क्षेण्याभ्याम्
क्षेण्यैः
चतुर्थी
क्षेण्याय
क्षेण्याभ्याम्
क्षेण्येभ्यः
पञ्चमी
क्षेण्यात् / क्षेण्याद्
क्षेण्याभ्याम्
क्षेण्येभ्यः
षष्ठी
क्षेण्यस्य
क्षेण्ययोः
क्षेण्यानाम्
सप्तमी
क्षेण्ये
क्षेण्ययोः
क्षेण्येषु


अन्याः