क्षुभ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षुभः
क्षुभौ
क्षुभाः
सम्बोधन
क्षुभ
क्षुभौ
क्षुभाः
द्वितीया
क्षुभम्
क्षुभौ
क्षुभान्
तृतीया
क्षुभेण
क्षुभाभ्याम्
क्षुभैः
चतुर्थी
क्षुभाय
क्षुभाभ्याम्
क्षुभेभ्यः
पञ्चमी
क्षुभात् / क्षुभाद्
क्षुभाभ्याम्
क्षुभेभ्यः
षष्ठी
क्षुभस्य
क्षुभयोः
क्षुभाणाम्
सप्तमी
क्षुभे
क्षुभयोः
क्षुभेषु
 
एक
द्वि
बहु
प्रथमा
क्षुभः
क्षुभौ
क्षुभाः
सम्बोधन
क्षुभ
क्षुभौ
क्षुभाः
द्वितीया
क्षुभम्
क्षुभौ
क्षुभान्
तृतीया
क्षुभेण
क्षुभाभ्याम्
क्षुभैः
चतुर्थी
क्षुभाय
क्षुभाभ्याम्
क्षुभेभ्यः
पञ्चमी
क्षुभात् / क्षुभाद्
क्षुभाभ्याम्
क्षुभेभ्यः
षष्ठी
क्षुभस्य
क्षुभयोः
क्षुभाणाम्
सप्तमी
क्षुभे
क्षुभयोः
क्षुभेषु


अन्याः