क्षुब्ध शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षुब्धः
क्षुब्धौ
क्षुब्धाः
सम्बोधन
क्षुब्ध
क्षुब्धौ
क्षुब्धाः
द्वितीया
क्षुब्धम्
क्षुब्धौ
क्षुब्धान्
तृतीया
क्षुब्धेन
क्षुब्धाभ्याम्
क्षुब्धैः
चतुर्थी
क्षुब्धाय
क्षुब्धाभ्याम्
क्षुब्धेभ्यः
पञ्चमी
क्षुब्धात् / क्षुब्धाद्
क्षुब्धाभ्याम्
क्षुब्धेभ्यः
षष्ठी
क्षुब्धस्य
क्षुब्धयोः
क्षुब्धानाम्
सप्तमी
क्षुब्धे
क्षुब्धयोः
क्षुब्धेषु
 
एक
द्वि
बहु
प्रथमा
क्षुब्धः
क्षुब्धौ
क्षुब्धाः
सम्बोधन
क्षुब्ध
क्षुब्धौ
क्षुब्धाः
द्वितीया
क्षुब्धम्
क्षुब्धौ
क्षुब्धान्
तृतीया
क्षुब्धेन
क्षुब्धाभ्याम्
क्षुब्धैः
चतुर्थी
क्षुब्धाय
क्षुब्धाभ्याम्
क्षुब्धेभ्यः
पञ्चमी
क्षुब्धात् / क्षुब्धाद्
क्षुब्धाभ्याम्
क्षुब्धेभ्यः
षष्ठी
क्षुब्धस्य
क्षुब्धयोः
क्षुब्धानाम्
सप्तमी
क्षुब्धे
क्षुब्धयोः
क्षुब्धेषु


अन्याः