क्षुत शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षुतः
क्षुतौ
क्षुताः
सम्बोधन
क्षुत
क्षुतौ
क्षुताः
द्वितीया
क्षुतम्
क्षुतौ
क्षुतान्
तृतीया
क्षुतेन
क्षुताभ्याम्
क्षुतैः
चतुर्थी
क्षुताय
क्षुताभ्याम्
क्षुतेभ्यः
पञ्चमी
क्षुतात् / क्षुताद्
क्षुताभ्याम्
क्षुतेभ्यः
षष्ठी
क्षुतस्य
क्षुतयोः
क्षुतानाम्
सप्तमी
क्षुते
क्षुतयोः
क्षुतेषु
 
एक
द्वि
बहु
प्रथमा
क्षुतः
क्षुतौ
क्षुताः
सम्बोधन
क्षुत
क्षुतौ
क्षुताः
द्वितीया
क्षुतम्
क्षुतौ
क्षुतान्
तृतीया
क्षुतेन
क्षुताभ्याम्
क्षुतैः
चतुर्थी
क्षुताय
क्षुताभ्याम्
क्षुतेभ्यः
पञ्चमी
क्षुतात् / क्षुताद्
क्षुताभ्याम्
क्षुतेभ्यः
षष्ठी
क्षुतस्य
क्षुतयोः
क्षुतानाम्
सप्तमी
क्षुते
क्षुतयोः
क्षुतेषु


अन्याः