क्षीव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षीव्यः
क्षीव्यौ
क्षीव्याः
सम्बोधन
क्षीव्य
क्षीव्यौ
क्षीव्याः
द्वितीया
क्षीव्यम्
क्षीव्यौ
क्षीव्यान्
तृतीया
क्षीव्येण
क्षीव्याभ्याम्
क्षीव्यैः
चतुर्थी
क्षीव्याय
क्षीव्याभ्याम्
क्षीव्येभ्यः
पञ्चमी
क्षीव्यात् / क्षीव्याद्
क्षीव्याभ्याम्
क्षीव्येभ्यः
षष्ठी
क्षीव्यस्य
क्षीव्ययोः
क्षीव्याणाम्
सप्तमी
क्षीव्ये
क्षीव्ययोः
क्षीव्येषु
 
एक
द्वि
बहु
प्रथमा
क्षीव्यः
क्षीव्यौ
क्षीव्याः
सम्बोधन
क्षीव्य
क्षीव्यौ
क्षीव्याः
द्वितीया
क्षीव्यम्
क्षीव्यौ
क्षीव्यान्
तृतीया
क्षीव्येण
क्षीव्याभ्याम्
क्षीव्यैः
चतुर्थी
क्षीव्याय
क्षीव्याभ्याम्
क्षीव्येभ्यः
पञ्चमी
क्षीव्यात् / क्षीव्याद्
क्षीव्याभ्याम्
क्षीव्येभ्यः
षष्ठी
क्षीव्यस्य
क्षीव्ययोः
क्षीव्याणाम्
सप्तमी
क्षीव्ये
क्षीव्ययोः
क्षीव्येषु


अन्याः