क्षीवित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षीवितः
क्षीवितौ
क्षीविताः
सम्बोधन
क्षीवित
क्षीवितौ
क्षीविताः
द्वितीया
क्षीवितम्
क्षीवितौ
क्षीवितान्
तृतीया
क्षीवितेन
क्षीविताभ्याम्
क्षीवितैः
चतुर्थी
क्षीविताय
क्षीविताभ्याम्
क्षीवितेभ्यः
पञ्चमी
क्षीवितात् / क्षीविताद्
क्षीविताभ्याम्
क्षीवितेभ्यः
षष्ठी
क्षीवितस्य
क्षीवितयोः
क्षीवितानाम्
सप्तमी
क्षीविते
क्षीवितयोः
क्षीवितेषु
 
एक
द्वि
बहु
प्रथमा
क्षीवितः
क्षीवितौ
क्षीविताः
सम्बोधन
क्षीवित
क्षीवितौ
क्षीविताः
द्वितीया
क्षीवितम्
क्षीवितौ
क्षीवितान्
तृतीया
क्षीवितेन
क्षीविताभ्याम्
क्षीवितैः
चतुर्थी
क्षीविताय
क्षीविताभ्याम्
क्षीवितेभ्यः
पञ्चमी
क्षीवितात् / क्षीविताद्
क्षीविताभ्याम्
क्षीवितेभ्यः
षष्ठी
क्षीवितस्य
क्षीवितयोः
क्षीवितानाम्
सप्तमी
क्षीविते
क्षीवितयोः
क्षीवितेषु


अन्याः