क्षीवितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षीवितव्यः
क्षीवितव्यौ
क्षीवितव्याः
सम्बोधन
क्षीवितव्य
क्षीवितव्यौ
क्षीवितव्याः
द्वितीया
क्षीवितव्यम्
क्षीवितव्यौ
क्षीवितव्यान्
तृतीया
क्षीवितव्येन
क्षीवितव्याभ्याम्
क्षीवितव्यैः
चतुर्थी
क्षीवितव्याय
क्षीवितव्याभ्याम्
क्षीवितव्येभ्यः
पञ्चमी
क्षीवितव्यात् / क्षीवितव्याद्
क्षीवितव्याभ्याम्
क्षीवितव्येभ्यः
षष्ठी
क्षीवितव्यस्य
क्षीवितव्ययोः
क्षीवितव्यानाम्
सप्तमी
क्षीवितव्ये
क्षीवितव्ययोः
क्षीवितव्येषु
 
एक
द्वि
बहु
प्रथमा
क्षीवितव्यः
क्षीवितव्यौ
क्षीवितव्याः
सम्बोधन
क्षीवितव्य
क्षीवितव्यौ
क्षीवितव्याः
द्वितीया
क्षीवितव्यम्
क्षीवितव्यौ
क्षीवितव्यान्
तृतीया
क्षीवितव्येन
क्षीवितव्याभ्याम्
क्षीवितव्यैः
चतुर्थी
क्षीवितव्याय
क्षीवितव्याभ्याम्
क्षीवितव्येभ्यः
पञ्चमी
क्षीवितव्यात् / क्षीवितव्याद्
क्षीवितव्याभ्याम्
क्षीवितव्येभ्यः
षष्ठी
क्षीवितव्यस्य
क्षीवितव्ययोः
क्षीवितव्यानाम्
सप्तमी
क्षीवितव्ये
क्षीवितव्ययोः
क्षीवितव्येषु


अन्याः