क्षीवमाण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षीवमाणः
क्षीवमाणौ
क्षीवमाणाः
सम्बोधन
क्षीवमाण
क्षीवमाणौ
क्षीवमाणाः
द्वितीया
क्षीवमाणम्
क्षीवमाणौ
क्षीवमाणान्
तृतीया
क्षीवमाणेन
क्षीवमाणाभ्याम्
क्षीवमाणैः
चतुर्थी
क्षीवमाणाय
क्षीवमाणाभ्याम्
क्षीवमाणेभ्यः
पञ्चमी
क्षीवमाणात् / क्षीवमाणाद्
क्षीवमाणाभ्याम्
क्षीवमाणेभ्यः
षष्ठी
क्षीवमाणस्य
क्षीवमाणयोः
क्षीवमाणानाम्
सप्तमी
क्षीवमाणे
क्षीवमाणयोः
क्षीवमाणेषु
 
एक
द्वि
बहु
प्रथमा
क्षीवमाणः
क्षीवमाणौ
क्षीवमाणाः
सम्बोधन
क्षीवमाण
क्षीवमाणौ
क्षीवमाणाः
द्वितीया
क्षीवमाणम्
क्षीवमाणौ
क्षीवमाणान्
तृतीया
क्षीवमाणेन
क्षीवमाणाभ्याम्
क्षीवमाणैः
चतुर्थी
क्षीवमाणाय
क्षीवमाणाभ्याम्
क्षीवमाणेभ्यः
पञ्चमी
क्षीवमाणात् / क्षीवमाणाद्
क्षीवमाणाभ्याम्
क्षीवमाणेभ्यः
षष्ठी
क्षीवमाणस्य
क्षीवमाणयोः
क्षीवमाणानाम्
सप्तमी
क्षीवमाणे
क्षीवमाणयोः
क्षीवमाणेषु


अन्याः