क्षीवणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षीवणीयः
क्षीवणीयौ
क्षीवणीयाः
सम्बोधन
क्षीवणीय
क्षीवणीयौ
क्षीवणीयाः
द्वितीया
क्षीवणीयम्
क्षीवणीयौ
क्षीवणीयान्
तृतीया
क्षीवणीयेन
क्षीवणीयाभ्याम्
क्षीवणीयैः
चतुर्थी
क्षीवणीयाय
क्षीवणीयाभ्याम्
क्षीवणीयेभ्यः
पञ्चमी
क्षीवणीयात् / क्षीवणीयाद्
क्षीवणीयाभ्याम्
क्षीवणीयेभ्यः
षष्ठी
क्षीवणीयस्य
क्षीवणीययोः
क्षीवणीयानाम्
सप्तमी
क्षीवणीये
क्षीवणीययोः
क्षीवणीयेषु
 
एक
द्वि
बहु
प्रथमा
क्षीवणीयः
क्षीवणीयौ
क्षीवणीयाः
सम्बोधन
क्षीवणीय
क्षीवणीयौ
क्षीवणीयाः
द्वितीया
क्षीवणीयम्
क्षीवणीयौ
क्षीवणीयान्
तृतीया
क्षीवणीयेन
क्षीवणीयाभ्याम्
क्षीवणीयैः
चतुर्थी
क्षीवणीयाय
क्षीवणीयाभ्याम्
क्षीवणीयेभ्यः
पञ्चमी
क्षीवणीयात् / क्षीवणीयाद्
क्षीवणीयाभ्याम्
क्षीवणीयेभ्यः
षष्ठी
क्षीवणीयस्य
क्षीवणीययोः
क्षीवणीयानाम्
सप्तमी
क्षीवणीये
क्षीवणीययोः
क्षीवणीयेषु


अन्याः