क्षीब्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षीब्यः
क्षीब्यौ
क्षीब्याः
सम्बोधन
क्षीब्य
क्षीब्यौ
क्षीब्याः
द्वितीया
क्षीब्यम्
क्षीब्यौ
क्षीब्यान्
तृतीया
क्षीब्येण
क्षीब्याभ्याम्
क्षीब्यैः
चतुर्थी
क्षीब्याय
क्षीब्याभ्याम्
क्षीब्येभ्यः
पञ्चमी
क्षीब्यात् / क्षीब्याद्
क्षीब्याभ्याम्
क्षीब्येभ्यः
षष्ठी
क्षीब्यस्य
क्षीब्ययोः
क्षीब्याणाम्
सप्तमी
क्षीब्ये
क्षीब्ययोः
क्षीब्येषु
 
एक
द्वि
बहु
प्रथमा
क्षीब्यः
क्षीब्यौ
क्षीब्याः
सम्बोधन
क्षीब्य
क्षीब्यौ
क्षीब्याः
द्वितीया
क्षीब्यम्
क्षीब्यौ
क्षीब्यान्
तृतीया
क्षीब्येण
क्षीब्याभ्याम्
क्षीब्यैः
चतुर्थी
क्षीब्याय
क्षीब्याभ्याम्
क्षीब्येभ्यः
पञ्चमी
क्षीब्यात् / क्षीब्याद्
क्षीब्याभ्याम्
क्षीब्येभ्यः
षष्ठी
क्षीब्यस्य
क्षीब्ययोः
क्षीब्याणाम्
सप्तमी
क्षीब्ये
क्षीब्ययोः
क्षीब्येषु


अन्याः